पोणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोणयितव्यः
पोणयितव्यौ
पोणयितव्याः
सम्बोधन
पोणयितव्य
पोणयितव्यौ
पोणयितव्याः
द्वितीया
पोणयितव्यम्
पोणयितव्यौ
पोणयितव्यान्
तृतीया
पोणयितव्येन
पोणयितव्याभ्याम्
पोणयितव्यैः
चतुर्थी
पोणयितव्याय
पोणयितव्याभ्याम्
पोणयितव्येभ्यः
पञ्चमी
पोणयितव्यात् / पोणयितव्याद्
पोणयितव्याभ्याम्
पोणयितव्येभ्यः
षष्ठी
पोणयितव्यस्य
पोणयितव्ययोः
पोणयितव्यानाम्
सप्तमी
पोणयितव्ये
पोणयितव्ययोः
पोणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पोणयितव्यः
पोणयितव्यौ
पोणयितव्याः
सम्बोधन
पोणयितव्य
पोणयितव्यौ
पोणयितव्याः
द्वितीया
पोणयितव्यम्
पोणयितव्यौ
पोणयितव्यान्
तृतीया
पोणयितव्येन
पोणयितव्याभ्याम्
पोणयितव्यैः
चतुर्थी
पोणयितव्याय
पोणयितव्याभ्याम्
पोणयितव्येभ्यः
पञ्चमी
पोणयितव्यात् / पोणयितव्याद्
पोणयितव्याभ्याम्
पोणयितव्येभ्यः
षष्ठी
पोणयितव्यस्य
पोणयितव्ययोः
पोणयितव्यानाम्
सप्तमी
पोणयितव्ये
पोणयितव्ययोः
पोणयितव्येषु


अन्याः