पैणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पैणनीयः
पैणनीयौ
पैणनीयाः
सम्बोधन
पैणनीय
पैणनीयौ
पैणनीयाः
द्वितीया
पैणनीयम्
पैणनीयौ
पैणनीयान्
तृतीया
पैणनीयेन
पैणनीयाभ्याम्
पैणनीयैः
चतुर्थी
पैणनीयाय
पैणनीयाभ्याम्
पैणनीयेभ्यः
पञ्चमी
पैणनीयात् / पैणनीयाद्
पैणनीयाभ्याम्
पैणनीयेभ्यः
षष्ठी
पैणनीयस्य
पैणनीययोः
पैणनीयानाम्
सप्तमी
पैणनीये
पैणनीययोः
पैणनीयेषु
 
एक
द्वि
बहु
प्रथमा
पैणनीयः
पैणनीयौ
पैणनीयाः
सम्बोधन
पैणनीय
पैणनीयौ
पैणनीयाः
द्वितीया
पैणनीयम्
पैणनीयौ
पैणनीयान्
तृतीया
पैणनीयेन
पैणनीयाभ्याम्
पैणनीयैः
चतुर्थी
पैणनीयाय
पैणनीयाभ्याम्
पैणनीयेभ्यः
पञ्चमी
पैणनीयात् / पैणनीयाद्
पैणनीयाभ्याम्
पैणनीयेभ्यः
षष्ठी
पैणनीयस्य
पैणनीययोः
पैणनीयानाम्
सप्तमी
पैणनीये
पैणनीययोः
पैणनीयेषु


अन्याः