पेसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेसितव्यः
पेसितव्यौ
पेसितव्याः
सम्बोधन
पेसितव्य
पेसितव्यौ
पेसितव्याः
द्वितीया
पेसितव्यम्
पेसितव्यौ
पेसितव्यान्
तृतीया
पेसितव्येन
पेसितव्याभ्याम्
पेसितव्यैः
चतुर्थी
पेसितव्याय
पेसितव्याभ्याम्
पेसितव्येभ्यः
पञ्चमी
पेसितव्यात् / पेसितव्याद्
पेसितव्याभ्याम्
पेसितव्येभ्यः
षष्ठी
पेसितव्यस्य
पेसितव्ययोः
पेसितव्यानाम्
सप्तमी
पेसितव्ये
पेसितव्ययोः
पेसितव्येषु
 
एक
द्वि
बहु
प्रथमा
पेसितव्यः
पेसितव्यौ
पेसितव्याः
सम्बोधन
पेसितव्य
पेसितव्यौ
पेसितव्याः
द्वितीया
पेसितव्यम्
पेसितव्यौ
पेसितव्यान्
तृतीया
पेसितव्येन
पेसितव्याभ्याम्
पेसितव्यैः
चतुर्थी
पेसितव्याय
पेसितव्याभ्याम्
पेसितव्येभ्यः
पञ्चमी
पेसितव्यात् / पेसितव्याद्
पेसितव्याभ्याम्
पेसितव्येभ्यः
षष्ठी
पेसितव्यस्य
पेसितव्ययोः
पेसितव्यानाम्
सप्तमी
पेसितव्ये
पेसितव्ययोः
पेसितव्येषु


अन्याः