पेसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेसितः
पेसितौ
पेसिताः
सम्बोधन
पेसित
पेसितौ
पेसिताः
द्वितीया
पेसितम्
पेसितौ
पेसितान्
तृतीया
पेसितेन
पेसिताभ्याम्
पेसितैः
चतुर्थी
पेसिताय
पेसिताभ्याम्
पेसितेभ्यः
पञ्चमी
पेसितात् / पेसिताद्
पेसिताभ्याम्
पेसितेभ्यः
षष्ठी
पेसितस्य
पेसितयोः
पेसितानाम्
सप्तमी
पेसिते
पेसितयोः
पेसितेषु
 
एक
द्वि
बहु
प्रथमा
पेसितः
पेसितौ
पेसिताः
सम्बोधन
पेसित
पेसितौ
पेसिताः
द्वितीया
पेसितम्
पेसितौ
पेसितान्
तृतीया
पेसितेन
पेसिताभ्याम्
पेसितैः
चतुर्थी
पेसिताय
पेसिताभ्याम्
पेसितेभ्यः
पञ्चमी
पेसितात् / पेसिताद्
पेसिताभ्याम्
पेसितेभ्यः
षष्ठी
पेसितस्य
पेसितयोः
पेसितानाम्
सप्तमी
पेसिते
पेसितयोः
पेसितेषु


अन्याः