पेसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेसयितव्यः
पेसयितव्यौ
पेसयितव्याः
सम्बोधन
पेसयितव्य
पेसयितव्यौ
पेसयितव्याः
द्वितीया
पेसयितव्यम्
पेसयितव्यौ
पेसयितव्यान्
तृतीया
पेसयितव्येन
पेसयितव्याभ्याम्
पेसयितव्यैः
चतुर्थी
पेसयितव्याय
पेसयितव्याभ्याम्
पेसयितव्येभ्यः
पञ्चमी
पेसयितव्यात् / पेसयितव्याद्
पेसयितव्याभ्याम्
पेसयितव्येभ्यः
षष्ठी
पेसयितव्यस्य
पेसयितव्ययोः
पेसयितव्यानाम्
सप्तमी
पेसयितव्ये
पेसयितव्ययोः
पेसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पेसयितव्यः
पेसयितव्यौ
पेसयितव्याः
सम्बोधन
पेसयितव्य
पेसयितव्यौ
पेसयितव्याः
द्वितीया
पेसयितव्यम्
पेसयितव्यौ
पेसयितव्यान्
तृतीया
पेसयितव्येन
पेसयितव्याभ्याम्
पेसयितव्यैः
चतुर्थी
पेसयितव्याय
पेसयितव्याभ्याम्
पेसयितव्येभ्यः
पञ्चमी
पेसयितव्यात् / पेसयितव्याद्
पेसयितव्याभ्याम्
पेसयितव्येभ्यः
षष्ठी
पेसयितव्यस्य
पेसयितव्ययोः
पेसयितव्यानाम्
सप्तमी
पेसयितव्ये
पेसयितव्ययोः
पेसयितव्येषु


अन्याः