पेसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेसनीयः
पेसनीयौ
पेसनीयाः
सम्बोधन
पेसनीय
पेसनीयौ
पेसनीयाः
द्वितीया
पेसनीयम्
पेसनीयौ
पेसनीयान्
तृतीया
पेसनीयेन
पेसनीयाभ्याम्
पेसनीयैः
चतुर्थी
पेसनीयाय
पेसनीयाभ्याम्
पेसनीयेभ्यः
पञ्चमी
पेसनीयात् / पेसनीयाद्
पेसनीयाभ्याम्
पेसनीयेभ्यः
षष्ठी
पेसनीयस्य
पेसनीययोः
पेसनीयानाम्
सप्तमी
पेसनीये
पेसनीययोः
पेसनीयेषु
 
एक
द्वि
बहु
प्रथमा
पेसनीयः
पेसनीयौ
पेसनीयाः
सम्बोधन
पेसनीय
पेसनीयौ
पेसनीयाः
द्वितीया
पेसनीयम्
पेसनीयौ
पेसनीयान्
तृतीया
पेसनीयेन
पेसनीयाभ्याम्
पेसनीयैः
चतुर्थी
पेसनीयाय
पेसनीयाभ्याम्
पेसनीयेभ्यः
पञ्चमी
पेसनीयात् / पेसनीयाद्
पेसनीयाभ्याम्
पेसनीयेभ्यः
षष्ठी
पेसनीयस्य
पेसनीययोः
पेसनीयानाम्
सप्तमी
पेसनीये
पेसनीययोः
पेसनीयेषु


अन्याः