पेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेषितव्यः
पेषितव्यौ
पेषितव्याः
सम्बोधन
पेषितव्य
पेषितव्यौ
पेषितव्याः
द्वितीया
पेषितव्यम्
पेषितव्यौ
पेषितव्यान्
तृतीया
पेषितव्येन
पेषितव्याभ्याम्
पेषितव्यैः
चतुर्थी
पेषितव्याय
पेषितव्याभ्याम्
पेषितव्येभ्यः
पञ्चमी
पेषितव्यात् / पेषितव्याद्
पेषितव्याभ्याम्
पेषितव्येभ्यः
षष्ठी
पेषितव्यस्य
पेषितव्ययोः
पेषितव्यानाम्
सप्तमी
पेषितव्ये
पेषितव्ययोः
पेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
पेषितव्यः
पेषितव्यौ
पेषितव्याः
सम्बोधन
पेषितव्य
पेषितव्यौ
पेषितव्याः
द्वितीया
पेषितव्यम्
पेषितव्यौ
पेषितव्यान्
तृतीया
पेषितव्येन
पेषितव्याभ्याम्
पेषितव्यैः
चतुर्थी
पेषितव्याय
पेषितव्याभ्याम्
पेषितव्येभ्यः
पञ्चमी
पेषितव्यात् / पेषितव्याद्
पेषितव्याभ्याम्
पेषितव्येभ्यः
षष्ठी
पेषितव्यस्य
पेषितव्ययोः
पेषितव्यानाम्
सप्तमी
पेषितव्ये
पेषितव्ययोः
पेषितव्येषु


अन्याः