पेषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेषमाणः
पेषमाणौ
पेषमाणाः
सम्बोधन
पेषमाण
पेषमाणौ
पेषमाणाः
द्वितीया
पेषमाणम्
पेषमाणौ
पेषमाणान्
तृतीया
पेषमाणेन
पेषमाणाभ्याम्
पेषमाणैः
चतुर्थी
पेषमाणाय
पेषमाणाभ्याम्
पेषमाणेभ्यः
पञ्चमी
पेषमाणात् / पेषमाणाद्
पेषमाणाभ्याम्
पेषमाणेभ्यः
षष्ठी
पेषमाणस्य
पेषमाणयोः
पेषमाणानाम्
सप्तमी
पेषमाणे
पेषमाणयोः
पेषमाणेषु
 
एक
द्वि
बहु
प्रथमा
पेषमाणः
पेषमाणौ
पेषमाणाः
सम्बोधन
पेषमाण
पेषमाणौ
पेषमाणाः
द्वितीया
पेषमाणम्
पेषमाणौ
पेषमाणान्
तृतीया
पेषमाणेन
पेषमाणाभ्याम्
पेषमाणैः
चतुर्थी
पेषमाणाय
पेषमाणाभ्याम्
पेषमाणेभ्यः
पञ्चमी
पेषमाणात् / पेषमाणाद्
पेषमाणाभ्याम्
पेषमाणेभ्यः
षष्ठी
पेषमाणस्य
पेषमाणयोः
पेषमाणानाम्
सप्तमी
पेषमाणे
पेषमाणयोः
पेषमाणेषु


अन्याः