पेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेषकः
पेषकौ
पेषकाः
सम्बोधन
पेषक
पेषकौ
पेषकाः
द्वितीया
पेषकम्
पेषकौ
पेषकान्
तृतीया
पेषकेण
पेषकाभ्याम्
पेषकैः
चतुर्थी
पेषकाय
पेषकाभ्याम्
पेषकेभ्यः
पञ्चमी
पेषकात् / पेषकाद्
पेषकाभ्याम्
पेषकेभ्यः
षष्ठी
पेषकस्य
पेषकयोः
पेषकाणाम्
सप्तमी
पेषके
पेषकयोः
पेषकेषु
 
एक
द्वि
बहु
प्रथमा
पेषकः
पेषकौ
पेषकाः
सम्बोधन
पेषक
पेषकौ
पेषकाः
द्वितीया
पेषकम्
पेषकौ
पेषकान्
तृतीया
पेषकेण
पेषकाभ्याम्
पेषकैः
चतुर्थी
पेषकाय
पेषकाभ्याम्
पेषकेभ्यः
पञ्चमी
पेषकात् / पेषकाद्
पेषकाभ्याम्
पेषकेभ्यः
षष्ठी
पेषकस्य
पेषकयोः
पेषकाणाम्
सप्तमी
पेषके
पेषकयोः
पेषकेषु


अन्याः