पेशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेशितव्यः
पेशितव्यौ
पेशितव्याः
सम्बोधन
पेशितव्य
पेशितव्यौ
पेशितव्याः
द्वितीया
पेशितव्यम्
पेशितव्यौ
पेशितव्यान्
तृतीया
पेशितव्येन
पेशितव्याभ्याम्
पेशितव्यैः
चतुर्थी
पेशितव्याय
पेशितव्याभ्याम्
पेशितव्येभ्यः
पञ्चमी
पेशितव्यात् / पेशितव्याद्
पेशितव्याभ्याम्
पेशितव्येभ्यः
षष्ठी
पेशितव्यस्य
पेशितव्ययोः
पेशितव्यानाम्
सप्तमी
पेशितव्ये
पेशितव्ययोः
पेशितव्येषु
 
एक
द्वि
बहु
प्रथमा
पेशितव्यः
पेशितव्यौ
पेशितव्याः
सम्बोधन
पेशितव्य
पेशितव्यौ
पेशितव्याः
द्वितीया
पेशितव्यम्
पेशितव्यौ
पेशितव्यान्
तृतीया
पेशितव्येन
पेशितव्याभ्याम्
पेशितव्यैः
चतुर्थी
पेशितव्याय
पेशितव्याभ्याम्
पेशितव्येभ्यः
पञ्चमी
पेशितव्यात् / पेशितव्याद्
पेशितव्याभ्याम्
पेशितव्येभ्यः
षष्ठी
पेशितव्यस्य
पेशितव्ययोः
पेशितव्यानाम्
सप्तमी
पेशितव्ये
पेशितव्ययोः
पेशितव्येषु


अन्याः