पेशयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेशयितव्यः
पेशयितव्यौ
पेशयितव्याः
सम्बोधन
पेशयितव्य
पेशयितव्यौ
पेशयितव्याः
द्वितीया
पेशयितव्यम्
पेशयितव्यौ
पेशयितव्यान्
तृतीया
पेशयितव्येन
पेशयितव्याभ्याम्
पेशयितव्यैः
चतुर्थी
पेशयितव्याय
पेशयितव्याभ्याम्
पेशयितव्येभ्यः
पञ्चमी
पेशयितव्यात् / पेशयितव्याद्
पेशयितव्याभ्याम्
पेशयितव्येभ्यः
षष्ठी
पेशयितव्यस्य
पेशयितव्ययोः
पेशयितव्यानाम्
सप्तमी
पेशयितव्ये
पेशयितव्ययोः
पेशयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पेशयितव्यः
पेशयितव्यौ
पेशयितव्याः
सम्बोधन
पेशयितव्य
पेशयितव्यौ
पेशयितव्याः
द्वितीया
पेशयितव्यम्
पेशयितव्यौ
पेशयितव्यान्
तृतीया
पेशयितव्येन
पेशयितव्याभ्याम्
पेशयितव्यैः
चतुर्थी
पेशयितव्याय
पेशयितव्याभ्याम्
पेशयितव्येभ्यः
पञ्चमी
पेशयितव्यात् / पेशयितव्याद्
पेशयितव्याभ्याम्
पेशयितव्येभ्यः
षष्ठी
पेशयितव्यस्य
पेशयितव्ययोः
पेशयितव्यानाम्
सप्तमी
पेशयितव्ये
पेशयितव्ययोः
पेशयितव्येषु


अन्याः