पेवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेवितव्यः
पेवितव्यौ
पेवितव्याः
सम्बोधन
पेवितव्य
पेवितव्यौ
पेवितव्याः
द्वितीया
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
तृतीया
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
चतुर्थी
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
पञ्चमी
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
षष्ठी
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
सप्तमी
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु
 
एक
द्वि
बहु
प्रथमा
पेवितव्यः
पेवितव्यौ
पेवितव्याः
सम्बोधन
पेवितव्य
पेवितव्यौ
पेवितव्याः
द्वितीया
पेवितव्यम्
पेवितव्यौ
पेवितव्यान्
तृतीया
पेवितव्येन
पेवितव्याभ्याम्
पेवितव्यैः
चतुर्थी
पेवितव्याय
पेवितव्याभ्याम्
पेवितव्येभ्यः
पञ्चमी
पेवितव्यात् / पेवितव्याद्
पेवितव्याभ्याम्
पेवितव्येभ्यः
षष्ठी
पेवितव्यस्य
पेवितव्ययोः
पेवितव्यानाम्
सप्तमी
पेवितव्ये
पेवितव्ययोः
पेवितव्येषु


अन्याः