पेवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेवितः
पेवितौ
पेविताः
सम्बोधन
पेवित
पेवितौ
पेविताः
द्वितीया
पेवितम्
पेवितौ
पेवितान्
तृतीया
पेवितेन
पेविताभ्याम्
पेवितैः
चतुर्थी
पेविताय
पेविताभ्याम्
पेवितेभ्यः
पञ्चमी
पेवितात् / पेविताद्
पेविताभ्याम्
पेवितेभ्यः
षष्ठी
पेवितस्य
पेवितयोः
पेवितानाम्
सप्तमी
पेविते
पेवितयोः
पेवितेषु
 
एक
द्वि
बहु
प्रथमा
पेवितः
पेवितौ
पेविताः
सम्बोधन
पेवित
पेवितौ
पेविताः
द्वितीया
पेवितम्
पेवितौ
पेवितान्
तृतीया
पेवितेन
पेविताभ्याम्
पेवितैः
चतुर्थी
पेविताय
पेविताभ्याम्
पेवितेभ्यः
पञ्चमी
पेवितात् / पेविताद्
पेविताभ्याम्
पेवितेभ्यः
षष्ठी
पेवितस्य
पेवितयोः
पेवितानाम्
सप्तमी
पेविते
पेवितयोः
पेवितेषु


अन्याः