पेवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेवनीयः
पेवनीयौ
पेवनीयाः
सम्बोधन
पेवनीय
पेवनीयौ
पेवनीयाः
द्वितीया
पेवनीयम्
पेवनीयौ
पेवनीयान्
तृतीया
पेवनीयेन
पेवनीयाभ्याम्
पेवनीयैः
चतुर्थी
पेवनीयाय
पेवनीयाभ्याम्
पेवनीयेभ्यः
पञ्चमी
पेवनीयात् / पेवनीयाद्
पेवनीयाभ्याम्
पेवनीयेभ्यः
षष्ठी
पेवनीयस्य
पेवनीययोः
पेवनीयानाम्
सप्तमी
पेवनीये
पेवनीययोः
पेवनीयेषु
 
एक
द्वि
बहु
प्रथमा
पेवनीयः
पेवनीयौ
पेवनीयाः
सम्बोधन
पेवनीय
पेवनीयौ
पेवनीयाः
द्वितीया
पेवनीयम्
पेवनीयौ
पेवनीयान्
तृतीया
पेवनीयेन
पेवनीयाभ्याम्
पेवनीयैः
चतुर्थी
पेवनीयाय
पेवनीयाभ्याम्
पेवनीयेभ्यः
पञ्चमी
पेवनीयात् / पेवनीयाद्
पेवनीयाभ्याम्
पेवनीयेभ्यः
षष्ठी
पेवनीयस्य
पेवनीययोः
पेवनीयानाम्
सप्तमी
पेवनीये
पेवनीययोः
पेवनीयेषु


अन्याः