पेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेतव्यः
पेतव्यौ
पेतव्याः
सम्बोधन
पेतव्य
पेतव्यौ
पेतव्याः
द्वितीया
पेतव्यम्
पेतव्यौ
पेतव्यान्
तृतीया
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
चतुर्थी
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
पञ्चमी
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
षष्ठी
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
सप्तमी
पेतव्ये
पेतव्ययोः
पेतव्येषु
 
एक
द्वि
बहु
प्रथमा
पेतव्यः
पेतव्यौ
पेतव्याः
सम्बोधन
पेतव्य
पेतव्यौ
पेतव्याः
द्वितीया
पेतव्यम्
पेतव्यौ
पेतव्यान्
तृतीया
पेतव्येन
पेतव्याभ्याम्
पेतव्यैः
चतुर्थी
पेतव्याय
पेतव्याभ्याम्
पेतव्येभ्यः
पञ्चमी
पेतव्यात् / पेतव्याद्
पेतव्याभ्याम्
पेतव्येभ्यः
षष्ठी
पेतव्यस्य
पेतव्ययोः
पेतव्यानाम्
सप्तमी
पेतव्ये
पेतव्ययोः
पेतव्येषु


अन्याः