पेठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेठितव्यः
पेठितव्यौ
पेठितव्याः
सम्बोधन
पेठितव्य
पेठितव्यौ
पेठितव्याः
द्वितीया
पेठितव्यम्
पेठितव्यौ
पेठितव्यान्
तृतीया
पेठितव्येन
पेठितव्याभ्याम्
पेठितव्यैः
चतुर्थी
पेठितव्याय
पेठितव्याभ्याम्
पेठितव्येभ्यः
पञ्चमी
पेठितव्यात् / पेठितव्याद्
पेठितव्याभ्याम्
पेठितव्येभ्यः
षष्ठी
पेठितव्यस्य
पेठितव्ययोः
पेठितव्यानाम्
सप्तमी
पेठितव्ये
पेठितव्ययोः
पेठितव्येषु
 
एक
द्वि
बहु
प्रथमा
पेठितव्यः
पेठितव्यौ
पेठितव्याः
सम्बोधन
पेठितव्य
पेठितव्यौ
पेठितव्याः
द्वितीया
पेठितव्यम्
पेठितव्यौ
पेठितव्यान्
तृतीया
पेठितव्येन
पेठितव्याभ्याम्
पेठितव्यैः
चतुर्थी
पेठितव्याय
पेठितव्याभ्याम्
पेठितव्येभ्यः
पञ्चमी
पेठितव्यात् / पेठितव्याद्
पेठितव्याभ्याम्
पेठितव्येभ्यः
षष्ठी
पेठितव्यस्य
पेठितव्ययोः
पेठितव्यानाम्
सप्तमी
पेठितव्ये
पेठितव्ययोः
पेठितव्येषु


अन्याः