पृष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृष्टः
पृष्टौ
पृष्टाः
सम्बोधन
पृष्ट
पृष्टौ
पृष्टाः
द्वितीया
पृष्टम्
पृष्टौ
पृष्टान्
तृतीया
पृष्टेन
पृष्टाभ्याम्
पृष्टैः
चतुर्थी
पृष्टाय
पृष्टाभ्याम्
पृष्टेभ्यः
पञ्चमी
पृष्टात् / पृष्टाद्
पृष्टाभ्याम्
पृष्टेभ्यः
षष्ठी
पृष्टस्य
पृष्टयोः
पृष्टानाम्
सप्तमी
पृष्टे
पृष्टयोः
पृष्टेषु
 
एक
द्वि
बहु
प्रथमा
पृष्टः
पृष्टौ
पृष्टाः
सम्बोधन
पृष्ट
पृष्टौ
पृष्टाः
द्वितीया
पृष्टम्
पृष्टौ
पृष्टान्
तृतीया
पृष्टेन
पृष्टाभ्याम्
पृष्टैः
चतुर्थी
पृष्टाय
पृष्टाभ्याम्
पृष्टेभ्यः
पञ्चमी
पृष्टात् / पृष्टाद्
पृष्टाभ्याम्
पृष्टेभ्यः
षष्ठी
पृष्टस्य
पृष्टयोः
पृष्टानाम्
सप्तमी
पृष्टे
पृष्टयोः
पृष्टेषु


अन्याः