पृथक्त्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृथक्त्वम्
पृथक्त्वे
पृथक्त्वानि
सम्बोधन
पृथक्त्व
पृथक्त्वे
पृथक्त्वानि
द्वितीया
पृथक्त्वम्
पृथक्त्वे
पृथक्त्वानि
तृतीया
पृथक्त्वेन
पृथक्त्वाभ्याम्
पृथक्त्वैः
चतुर्थी
पृथक्त्वाय
पृथक्त्वाभ्याम्
पृथक्त्वेभ्यः
पञ्चमी
पृथक्त्वात् / पृथक्त्वाद्
पृथक्त्वाभ्याम्
पृथक्त्वेभ्यः
षष्ठी
पृथक्त्वस्य
पृथक्त्वयोः
पृथक्त्वानाम्
सप्तमी
पृथक्त्वे
पृथक्त्वयोः
पृथक्त्वेषु
 
एक
द्वि
बहु
प्रथमा
पृथक्त्वम्
पृथक्त्वे
पृथक्त्वानि
सम्बोधन
पृथक्त्व
पृथक्त्वे
पृथक्त्वानि
द्वितीया
पृथक्त्वम्
पृथक्त्वे
पृथक्त्वानि
तृतीया
पृथक्त्वेन
पृथक्त्वाभ्याम्
पृथक्त्वैः
चतुर्थी
पृथक्त्वाय
पृथक्त्वाभ्याम्
पृथक्त्वेभ्यः
पञ्चमी
पृथक्त्वात् / पृथक्त्वाद्
पृथक्त्वाभ्याम्
पृथक्त्वेभ्यः
षष्ठी
पृथक्त्वस्य
पृथक्त्वयोः
पृथक्त्वानाम्
सप्तमी
पृथक्त्वे
पृथक्त्वयोः
पृथक्त्वेषु