पृञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृञ्जितव्यः
पृञ्जितव्यौ
पृञ्जितव्याः
सम्बोधन
पृञ्जितव्य
पृञ्जितव्यौ
पृञ्जितव्याः
द्वितीया
पृञ्जितव्यम्
पृञ्जितव्यौ
पृञ्जितव्यान्
तृतीया
पृञ्जितव्येन
पृञ्जितव्याभ्याम्
पृञ्जितव्यैः
चतुर्थी
पृञ्जितव्याय
पृञ्जितव्याभ्याम्
पृञ्जितव्येभ्यः
पञ्चमी
पृञ्जितव्यात् / पृञ्जितव्याद्
पृञ्जितव्याभ्याम्
पृञ्जितव्येभ्यः
षष्ठी
पृञ्जितव्यस्य
पृञ्जितव्ययोः
पृञ्जितव्यानाम्
सप्तमी
पृञ्जितव्ये
पृञ्जितव्ययोः
पृञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
पृञ्जितव्यः
पृञ्जितव्यौ
पृञ्जितव्याः
सम्बोधन
पृञ्जितव्य
पृञ्जितव्यौ
पृञ्जितव्याः
द्वितीया
पृञ्जितव्यम्
पृञ्जितव्यौ
पृञ्जितव्यान्
तृतीया
पृञ्जितव्येन
पृञ्जितव्याभ्याम्
पृञ्जितव्यैः
चतुर्थी
पृञ्जितव्याय
पृञ्जितव्याभ्याम्
पृञ्जितव्येभ्यः
पञ्चमी
पृञ्जितव्यात् / पृञ्जितव्याद्
पृञ्जितव्याभ्याम्
पृञ्जितव्येभ्यः
षष्ठी
पृञ्जितव्यस्य
पृञ्जितव्ययोः
पृञ्जितव्यानाम्
सप्तमी
पृञ्जितव्ये
पृञ्जितव्ययोः
पृञ्जितव्येषु


अन्याः