पृञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृञ्जितः
पृञ्जितौ
पृञ्जिताः
सम्बोधन
पृञ्जित
पृञ्जितौ
पृञ्जिताः
द्वितीया
पृञ्जितम्
पृञ्जितौ
पृञ्जितान्
तृतीया
पृञ्जितेन
पृञ्जिताभ्याम्
पृञ्जितैः
चतुर्थी
पृञ्जिताय
पृञ्जिताभ्याम्
पृञ्जितेभ्यः
पञ्चमी
पृञ्जितात् / पृञ्जिताद्
पृञ्जिताभ्याम्
पृञ्जितेभ्यः
षष्ठी
पृञ्जितस्य
पृञ्जितयोः
पृञ्जितानाम्
सप्तमी
पृञ्जिते
पृञ्जितयोः
पृञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
पृञ्जितः
पृञ्जितौ
पृञ्जिताः
सम्बोधन
पृञ्जित
पृञ्जितौ
पृञ्जिताः
द्वितीया
पृञ्जितम्
पृञ्जितौ
पृञ्जितान्
तृतीया
पृञ्जितेन
पृञ्जिताभ्याम्
पृञ्जितैः
चतुर्थी
पृञ्जिताय
पृञ्जिताभ्याम्
पृञ्जितेभ्यः
पञ्चमी
पृञ्जितात् / पृञ्जिताद्
पृञ्जिताभ्याम्
पृञ्जितेभ्यः
षष्ठी
पृञ्जितस्य
पृञ्जितयोः
पृञ्जितानाम्
सप्तमी
पृञ्जिते
पृञ्जितयोः
पृञ्जितेषु


अन्याः