पृञ्जान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
सम्बोधन
पृञ्जान
पृञ्जानौ
पृञ्जानाः
द्वितीया
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
तृतीया
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
चतुर्थी
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
पञ्चमी
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
षष्ठी
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
सप्तमी
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
एक
द्वि
बहु
प्रथमा
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
सम्बोधन
पृञ्जान
पृञ्जानौ
पृञ्जानाः
द्वितीया
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
तृतीया
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
चतुर्थी
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
पञ्चमी
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
षष्ठी
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
सप्तमी
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


अन्याः