पृञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृञ्जनीयः
पृञ्जनीयौ
पृञ्जनीयाः
सम्बोधन
पृञ्जनीय
पृञ्जनीयौ
पृञ्जनीयाः
द्वितीया
पृञ्जनीयम्
पृञ्जनीयौ
पृञ्जनीयान्
तृतीया
पृञ्जनीयेन
पृञ्जनीयाभ्याम्
पृञ्जनीयैः
चतुर्थी
पृञ्जनीयाय
पृञ्जनीयाभ्याम्
पृञ्जनीयेभ्यः
पञ्चमी
पृञ्जनीयात् / पृञ्जनीयाद्
पृञ्जनीयाभ्याम्
पृञ्जनीयेभ्यः
षष्ठी
पृञ्जनीयस्य
पृञ्जनीययोः
पृञ्जनीयानाम्
सप्तमी
पृञ्जनीये
पृञ्जनीययोः
पृञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
पृञ्जनीयः
पृञ्जनीयौ
पृञ्जनीयाः
सम्बोधन
पृञ्जनीय
पृञ्जनीयौ
पृञ्जनीयाः
द्वितीया
पृञ्जनीयम्
पृञ्जनीयौ
पृञ्जनीयान्
तृतीया
पृञ्जनीयेन
पृञ्जनीयाभ्याम्
पृञ्जनीयैः
चतुर्थी
पृञ्जनीयाय
पृञ्जनीयाभ्याम्
पृञ्जनीयेभ्यः
पञ्चमी
पृञ्जनीयात् / पृञ्जनीयाद्
पृञ्जनीयाभ्याम्
पृञ्जनीयेभ्यः
षष्ठी
पृञ्जनीयस्य
पृञ्जनीययोः
पृञ्जनीयानाम्
सप्तमी
पृञ्जनीये
पृञ्जनीययोः
पृञ्जनीयेषु


अन्याः