पृञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृञ्जकः
पृञ्जकौ
पृञ्जकाः
सम्बोधन
पृञ्जक
पृञ्जकौ
पृञ्जकाः
द्वितीया
पृञ्जकम्
पृञ्जकौ
पृञ्जकान्
तृतीया
पृञ्जकेन
पृञ्जकाभ्याम्
पृञ्जकैः
चतुर्थी
पृञ्जकाय
पृञ्जकाभ्याम्
पृञ्जकेभ्यः
पञ्चमी
पृञ्जकात् / पृञ्जकाद्
पृञ्जकाभ्याम्
पृञ्जकेभ्यः
षष्ठी
पृञ्जकस्य
पृञ्जकयोः
पृञ्जकानाम्
सप्तमी
पृञ्जके
पृञ्जकयोः
पृञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
पृञ्जकः
पृञ्जकौ
पृञ्जकाः
सम्बोधन
पृञ्जक
पृञ्जकौ
पृञ्जकाः
द्वितीया
पृञ्जकम्
पृञ्जकौ
पृञ्जकान्
तृतीया
पृञ्जकेन
पृञ्जकाभ्याम्
पृञ्जकैः
चतुर्थी
पृञ्जकाय
पृञ्जकाभ्याम्
पृञ्जकेभ्यः
पञ्चमी
पृञ्जकात् / पृञ्जकाद्
पृञ्जकाभ्याम्
पृञ्जकेभ्यः
षष्ठी
पृञ्जकस्य
पृञ्जकयोः
पृञ्जकानाम्
सप्तमी
पृञ्जके
पृञ्जकयोः
पृञ्जकेषु


अन्याः