पृचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृचितः
पृचितौ
पृचिताः
सम्बोधन
पृचित
पृचितौ
पृचिताः
द्वितीया
पृचितम्
पृचितौ
पृचितान्
तृतीया
पृचितेन
पृचिताभ्याम्
पृचितैः
चतुर्थी
पृचिताय
पृचिताभ्याम्
पृचितेभ्यः
पञ्चमी
पृचितात् / पृचिताद्
पृचिताभ्याम्
पृचितेभ्यः
षष्ठी
पृचितस्य
पृचितयोः
पृचितानाम्
सप्तमी
पृचिते
पृचितयोः
पृचितेषु
 
एक
द्वि
बहु
प्रथमा
पृचितः
पृचितौ
पृचिताः
सम्बोधन
पृचित
पृचितौ
पृचिताः
द्वितीया
पृचितम्
पृचितौ
पृचितान्
तृतीया
पृचितेन
पृचिताभ्याम्
पृचितैः
चतुर्थी
पृचिताय
पृचिताभ्याम्
पृचितेभ्यः
पञ्चमी
पृचितात् / पृचिताद्
पृचिताभ्याम्
पृचितेभ्यः
षष्ठी
पृचितस्य
पृचितयोः
पृचितानाम्
सप्तमी
पृचिते
पृचितयोः
पृचितेषु


अन्याः