पृचान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृचानः
पृचानौ
पृचानाः
सम्बोधन
पृचान
पृचानौ
पृचानाः
द्वितीया
पृचानम्
पृचानौ
पृचानान्
तृतीया
पृचानेन
पृचानाभ्याम्
पृचानैः
चतुर्थी
पृचानाय
पृचानाभ्याम्
पृचानेभ्यः
पञ्चमी
पृचानात् / पृचानाद्
पृचानाभ्याम्
पृचानेभ्यः
षष्ठी
पृचानस्य
पृचानयोः
पृचानानाम्
सप्तमी
पृचाने
पृचानयोः
पृचानेषु
 
एक
द्वि
बहु
प्रथमा
पृचानः
पृचानौ
पृचानाः
सम्बोधन
पृचान
पृचानौ
पृचानाः
द्वितीया
पृचानम्
पृचानौ
पृचानान्
तृतीया
पृचानेन
पृचानाभ्याम्
पृचानैः
चतुर्थी
पृचानाय
पृचानाभ्याम्
पृचानेभ्यः
पञ्चमी
पृचानात् / पृचानाद्
पृचानाभ्याम्
पृचानेभ्यः
षष्ठी
पृचानस्य
पृचानयोः
पृचानानाम्
सप्तमी
पृचाने
पृचानयोः
पृचानेषु


अन्याः