पृक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृक्तः
पृक्तौ
पृक्ताः
सम्बोधन
पृक्त
पृक्तौ
पृक्ताः
द्वितीया
पृक्तम्
पृक्तौ
पृक्तान्
तृतीया
पृक्तेन
पृक्ताभ्याम्
पृक्तैः
चतुर्थी
पृक्ताय
पृक्ताभ्याम्
पृक्तेभ्यः
पञ्चमी
पृक्तात् / पृक्ताद्
पृक्ताभ्याम्
पृक्तेभ्यः
षष्ठी
पृक्तस्य
पृक्तयोः
पृक्तानाम्
सप्तमी
पृक्ते
पृक्तयोः
पृक्तेषु
 
एक
द्वि
बहु
प्रथमा
पृक्तः
पृक्तौ
पृक्ताः
सम्बोधन
पृक्त
पृक्तौ
पृक्ताः
द्वितीया
पृक्तम्
पृक्तौ
पृक्तान्
तृतीया
पृक्तेन
पृक्ताभ्याम्
पृक्तैः
चतुर्थी
पृक्ताय
पृक्ताभ्याम्
पृक्तेभ्यः
पञ्चमी
पृक्तात् / पृक्ताद्
पृक्ताभ्याम्
पृक्तेभ्यः
षष्ठी
पृक्तस्य
पृक्तयोः
पृक्तानाम्
सप्तमी
पृक्ते
पृक्तयोः
पृक्तेषु


अन्याः