पूषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूषितव्यः
पूषितव्यौ
पूषितव्याः
सम्बोधन
पूषितव्य
पूषितव्यौ
पूषितव्याः
द्वितीया
पूषितव्यम्
पूषितव्यौ
पूषितव्यान्
तृतीया
पूषितव्येन
पूषितव्याभ्याम्
पूषितव्यैः
चतुर्थी
पूषितव्याय
पूषितव्याभ्याम्
पूषितव्येभ्यः
पञ्चमी
पूषितव्यात् / पूषितव्याद्
पूषितव्याभ्याम्
पूषितव्येभ्यः
षष्ठी
पूषितव्यस्य
पूषितव्ययोः
पूषितव्यानाम्
सप्तमी
पूषितव्ये
पूषितव्ययोः
पूषितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूषितव्यः
पूषितव्यौ
पूषितव्याः
सम्बोधन
पूषितव्य
पूषितव्यौ
पूषितव्याः
द्वितीया
पूषितव्यम्
पूषितव्यौ
पूषितव्यान्
तृतीया
पूषितव्येन
पूषितव्याभ्याम्
पूषितव्यैः
चतुर्थी
पूषितव्याय
पूषितव्याभ्याम्
पूषितव्येभ्यः
पञ्चमी
पूषितव्यात् / पूषितव्याद्
पूषितव्याभ्याम्
पूषितव्येभ्यः
षष्ठी
पूषितव्यस्य
पूषितव्ययोः
पूषितव्यानाम्
सप्तमी
पूषितव्ये
पूषितव्ययोः
पूषितव्येषु


अन्याः