पूषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूषितः
पूषितौ
पूषिताः
सम्बोधन
पूषित
पूषितौ
पूषिताः
द्वितीया
पूषितम्
पूषितौ
पूषितान्
तृतीया
पूषितेन
पूषिताभ्याम्
पूषितैः
चतुर्थी
पूषिताय
पूषिताभ्याम्
पूषितेभ्यः
पञ्चमी
पूषितात् / पूषिताद्
पूषिताभ्याम्
पूषितेभ्यः
षष्ठी
पूषितस्य
पूषितयोः
पूषितानाम्
सप्तमी
पूषिते
पूषितयोः
पूषितेषु
 
एक
द्वि
बहु
प्रथमा
पूषितः
पूषितौ
पूषिताः
सम्बोधन
पूषित
पूषितौ
पूषिताः
द्वितीया
पूषितम्
पूषितौ
पूषितान्
तृतीया
पूषितेन
पूषिताभ्याम्
पूषितैः
चतुर्थी
पूषिताय
पूषिताभ्याम्
पूषितेभ्यः
पञ्चमी
पूषितात् / पूषिताद्
पूषिताभ्याम्
पूषितेभ्यः
षष्ठी
पूषितस्य
पूषितयोः
पूषितानाम्
सप्तमी
पूषिते
पूषितयोः
पूषितेषु


अन्याः