पूषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूषकः
पूषकौ
पूषकाः
सम्बोधन
पूषक
पूषकौ
पूषकाः
द्वितीया
पूषकम्
पूषकौ
पूषकान्
तृतीया
पूषकेण
पूषकाभ्याम्
पूषकैः
चतुर्थी
पूषकाय
पूषकाभ्याम्
पूषकेभ्यः
पञ्चमी
पूषकात् / पूषकाद्
पूषकाभ्याम्
पूषकेभ्यः
षष्ठी
पूषकस्य
पूषकयोः
पूषकाणाम्
सप्तमी
पूषके
पूषकयोः
पूषकेषु
 
एक
द्वि
बहु
प्रथमा
पूषकः
पूषकौ
पूषकाः
सम्बोधन
पूषक
पूषकौ
पूषकाः
द्वितीया
पूषकम्
पूषकौ
पूषकान्
तृतीया
पूषकेण
पूषकाभ्याम्
पूषकैः
चतुर्थी
पूषकाय
पूषकाभ्याम्
पूषकेभ्यः
पञ्चमी
पूषकात् / पूषकाद्
पूषकाभ्याम्
पूषकेभ्यः
षष्ठी
पूषकस्य
पूषकयोः
पूषकाणाम्
सप्तमी
पूषके
पूषकयोः
पूषकेषु


अन्याः