पूलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूलितव्यः
पूलितव्यौ
पूलितव्याः
सम्बोधन
पूलितव्य
पूलितव्यौ
पूलितव्याः
द्वितीया
पूलितव्यम्
पूलितव्यौ
पूलितव्यान्
तृतीया
पूलितव्येन
पूलितव्याभ्याम्
पूलितव्यैः
चतुर्थी
पूलितव्याय
पूलितव्याभ्याम्
पूलितव्येभ्यः
पञ्चमी
पूलितव्यात् / पूलितव्याद्
पूलितव्याभ्याम्
पूलितव्येभ्यः
षष्ठी
पूलितव्यस्य
पूलितव्ययोः
पूलितव्यानाम्
सप्तमी
पूलितव्ये
पूलितव्ययोः
पूलितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूलितव्यः
पूलितव्यौ
पूलितव्याः
सम्बोधन
पूलितव्य
पूलितव्यौ
पूलितव्याः
द्वितीया
पूलितव्यम्
पूलितव्यौ
पूलितव्यान्
तृतीया
पूलितव्येन
पूलितव्याभ्याम्
पूलितव्यैः
चतुर्थी
पूलितव्याय
पूलितव्याभ्याम्
पूलितव्येभ्यः
पञ्चमी
पूलितव्यात् / पूलितव्याद्
पूलितव्याभ्याम्
पूलितव्येभ्यः
षष्ठी
पूलितव्यस्य
पूलितव्ययोः
पूलितव्यानाम्
सप्तमी
पूलितव्ये
पूलितव्ययोः
पूलितव्येषु


अन्याः