पूलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूलयितव्यः
पूलयितव्यौ
पूलयितव्याः
सम्बोधन
पूलयितव्य
पूलयितव्यौ
पूलयितव्याः
द्वितीया
पूलयितव्यम्
पूलयितव्यौ
पूलयितव्यान्
तृतीया
पूलयितव्येन
पूलयितव्याभ्याम्
पूलयितव्यैः
चतुर्थी
पूलयितव्याय
पूलयितव्याभ्याम्
पूलयितव्येभ्यः
पञ्चमी
पूलयितव्यात् / पूलयितव्याद्
पूलयितव्याभ्याम्
पूलयितव्येभ्यः
षष्ठी
पूलयितव्यस्य
पूलयितव्ययोः
पूलयितव्यानाम्
सप्तमी
पूलयितव्ये
पूलयितव्ययोः
पूलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूलयितव्यः
पूलयितव्यौ
पूलयितव्याः
सम्बोधन
पूलयितव्य
पूलयितव्यौ
पूलयितव्याः
द्वितीया
पूलयितव्यम्
पूलयितव्यौ
पूलयितव्यान्
तृतीया
पूलयितव्येन
पूलयितव्याभ्याम्
पूलयितव्यैः
चतुर्थी
पूलयितव्याय
पूलयितव्याभ्याम्
पूलयितव्येभ्यः
पञ्चमी
पूलयितव्यात् / पूलयितव्याद्
पूलयितव्याभ्याम्
पूलयितव्येभ्यः
षष्ठी
पूलयितव्यस्य
पूलयितव्ययोः
पूलयितव्यानाम्
सप्तमी
पूलयितव्ये
पूलयितव्ययोः
पूलयितव्येषु


अन्याः