पूलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूलनीयः
पूलनीयौ
पूलनीयाः
सम्बोधन
पूलनीय
पूलनीयौ
पूलनीयाः
द्वितीया
पूलनीयम्
पूलनीयौ
पूलनीयान्
तृतीया
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
चतुर्थी
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
पञ्चमी
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
षष्ठी
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
सप्तमी
पूलनीये
पूलनीययोः
पूलनीयेषु
 
एक
द्वि
बहु
प्रथमा
पूलनीयः
पूलनीयौ
पूलनीयाः
सम्बोधन
पूलनीय
पूलनीयौ
पूलनीयाः
द्वितीया
पूलनीयम्
पूलनीयौ
पूलनीयान्
तृतीया
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
चतुर्थी
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
पञ्चमी
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
षष्ठी
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
सप्तमी
पूलनीये
पूलनीययोः
पूलनीयेषु


अन्याः