पूर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूरः
पूरौ
पूराः
सम्बोधन
पूर
पूरौ
पूराः
द्वितीया
पूरम्
पूरौ
पूरान्
तृतीया
पूरेण
पूराभ्याम्
पूरैः
चतुर्थी
पूराय
पूराभ्याम्
पूरेभ्यः
पञ्चमी
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
षष्ठी
पूरस्य
पूरयोः
पूराणाम्
सप्तमी
पूरे
पूरयोः
पूरेषु
 
एक
द्वि
बहु
प्रथमा
पूरः
पूरौ
पूराः
सम्बोधन
पूर
पूरौ
पूराः
द्वितीया
पूरम्
पूरौ
पूरान्
तृतीया
पूरेण
पूराभ्याम्
पूरैः
चतुर्थी
पूराय
पूराभ्याम्
पूरेभ्यः
पञ्चमी
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
षष्ठी
पूरस्य
पूरयोः
पूराणाम्
सप्तमी
पूरे
पूरयोः
पूरेषु


अन्याः