पूर्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वितः
पूर्वितौ
पूर्विताः
सम्बोधन
पूर्वित
पूर्वितौ
पूर्विताः
द्वितीया
पूर्वितम्
पूर्वितौ
पूर्वितान्
तृतीया
पूर्वितेन
पूर्विताभ्याम्
पूर्वितैः
चतुर्थी
पूर्विताय
पूर्विताभ्याम्
पूर्वितेभ्यः
पञ्चमी
पूर्वितात् / पूर्विताद्
पूर्विताभ्याम्
पूर्वितेभ्यः
षष्ठी
पूर्वितस्य
पूर्वितयोः
पूर्वितानाम्
सप्तमी
पूर्विते
पूर्वितयोः
पूर्वितेषु
 
एक
द्वि
बहु
प्रथमा
पूर्वितः
पूर्वितौ
पूर्विताः
सम्बोधन
पूर्वित
पूर्वितौ
पूर्विताः
द्वितीया
पूर्वितम्
पूर्वितौ
पूर्वितान्
तृतीया
पूर्वितेन
पूर्विताभ्याम्
पूर्वितैः
चतुर्थी
पूर्विताय
पूर्विताभ्याम्
पूर्वितेभ्यः
पञ्चमी
पूर्वितात् / पूर्विताद्
पूर्विताभ्याम्
पूर्वितेभ्यः
षष्ठी
पूर्वितस्य
पूर्वितयोः
पूर्वितानाम्
सप्तमी
पूर्विते
पूर्वितयोः
पूर्वितेषु


अन्याः