पूर्वयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
सम्बोधन
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
द्वितीया
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
तृतीया
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
चतुर्थी
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
पञ्चमी
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
षष्ठी
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
सप्तमी
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
सम्बोधन
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
द्वितीया
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
तृतीया
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
चतुर्थी
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
पञ्चमी
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
षष्ठी
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
सप्तमी
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु


अन्याः