पूर्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्यमाणः
पूर्यमाणौ
पूर्यमाणाः
सम्बोधन
पूर्यमाण
पूर्यमाणौ
पूर्यमाणाः
द्वितीया
पूर्यमाणम्
पूर्यमाणौ
पूर्यमाणान्
तृतीया
पूर्यमाणेन
पूर्यमाणाभ्याम्
पूर्यमाणैः
चतुर्थी
पूर्यमाणाय
पूर्यमाणाभ्याम्
पूर्यमाणेभ्यः
पञ्चमी
पूर्यमाणात् / पूर्यमाणाद्
पूर्यमाणाभ्याम्
पूर्यमाणेभ्यः
षष्ठी
पूर्यमाणस्य
पूर्यमाणयोः
पूर्यमाणानाम्
सप्तमी
पूर्यमाणे
पूर्यमाणयोः
पूर्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
पूर्यमाणः
पूर्यमाणौ
पूर्यमाणाः
सम्बोधन
पूर्यमाण
पूर्यमाणौ
पूर्यमाणाः
द्वितीया
पूर्यमाणम्
पूर्यमाणौ
पूर्यमाणान्
तृतीया
पूर्यमाणेन
पूर्यमाणाभ्याम्
पूर्यमाणैः
चतुर्थी
पूर्यमाणाय
पूर्यमाणाभ्याम्
पूर्यमाणेभ्यः
पञ्चमी
पूर्यमाणात् / पूर्यमाणाद्
पूर्यमाणाभ्याम्
पूर्यमाणेभ्यः
षष्ठी
पूर्यमाणस्य
पूर्यमाणयोः
पूर्यमाणानाम्
सप्तमी
पूर्यमाणे
पूर्यमाणयोः
पूर्यमाणेषु


अन्याः