पूर्णयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्णयितव्यः
पूर्णयितव्यौ
पूर्णयितव्याः
सम्बोधन
पूर्णयितव्य
पूर्णयितव्यौ
पूर्णयितव्याः
द्वितीया
पूर्णयितव्यम्
पूर्णयितव्यौ
पूर्णयितव्यान्
तृतीया
पूर्णयितव्येन
पूर्णयितव्याभ्याम्
पूर्णयितव्यैः
चतुर्थी
पूर्णयितव्याय
पूर्णयितव्याभ्याम्
पूर्णयितव्येभ्यः
पञ्चमी
पूर्णयितव्यात् / पूर्णयितव्याद्
पूर्णयितव्याभ्याम्
पूर्णयितव्येभ्यः
षष्ठी
पूर्णयितव्यस्य
पूर्णयितव्ययोः
पूर्णयितव्यानाम्
सप्तमी
पूर्णयितव्ये
पूर्णयितव्ययोः
पूर्णयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूर्णयितव्यः
पूर्णयितव्यौ
पूर्णयितव्याः
सम्बोधन
पूर्णयितव्य
पूर्णयितव्यौ
पूर्णयितव्याः
द्वितीया
पूर्णयितव्यम्
पूर्णयितव्यौ
पूर्णयितव्यान्
तृतीया
पूर्णयितव्येन
पूर्णयितव्याभ्याम्
पूर्णयितव्यैः
चतुर्थी
पूर्णयितव्याय
पूर्णयितव्याभ्याम्
पूर्णयितव्येभ्यः
पञ्चमी
पूर्णयितव्यात् / पूर्णयितव्याद्
पूर्णयितव्याभ्याम्
पूर्णयितव्येभ्यः
षष्ठी
पूर्णयितव्यस्य
पूर्णयितव्ययोः
पूर्णयितव्यानाम्
सप्तमी
पूर्णयितव्ये
पूर्णयितव्ययोः
पूर्णयितव्येषु


अन्याः