पूरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूरितव्यः
पूरितव्यौ
पूरितव्याः
सम्बोधन
पूरितव्य
पूरितव्यौ
पूरितव्याः
द्वितीया
पूरितव्यम्
पूरितव्यौ
पूरितव्यान्
तृतीया
पूरितव्येन
पूरितव्याभ्याम्
पूरितव्यैः
चतुर्थी
पूरितव्याय
पूरितव्याभ्याम्
पूरितव्येभ्यः
पञ्चमी
पूरितव्यात् / पूरितव्याद्
पूरितव्याभ्याम्
पूरितव्येभ्यः
षष्ठी
पूरितव्यस्य
पूरितव्ययोः
पूरितव्यानाम्
सप्तमी
पूरितव्ये
पूरितव्ययोः
पूरितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूरितव्यः
पूरितव्यौ
पूरितव्याः
सम्बोधन
पूरितव्य
पूरितव्यौ
पूरितव्याः
द्वितीया
पूरितव्यम्
पूरितव्यौ
पूरितव्यान्
तृतीया
पूरितव्येन
पूरितव्याभ्याम्
पूरितव्यैः
चतुर्थी
पूरितव्याय
पूरितव्याभ्याम्
पूरितव्येभ्यः
पञ्चमी
पूरितव्यात् / पूरितव्याद्
पूरितव्याभ्याम्
पूरितव्येभ्यः
षष्ठी
पूरितव्यस्य
पूरितव्ययोः
पूरितव्यानाम्
सप्तमी
पूरितव्ये
पूरितव्ययोः
पूरितव्येषु


अन्याः