पूरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूरितः
पूरितौ
पूरिताः
सम्बोधन
पूरित
पूरितौ
पूरिताः
द्वितीया
पूरितम्
पूरितौ
पूरितान्
तृतीया
पूरितेन
पूरिताभ्याम्
पूरितैः
चतुर्थी
पूरिताय
पूरिताभ्याम्
पूरितेभ्यः
पञ्चमी
पूरितात् / पूरिताद्
पूरिताभ्याम्
पूरितेभ्यः
षष्ठी
पूरितस्य
पूरितयोः
पूरितानाम्
सप्तमी
पूरिते
पूरितयोः
पूरितेषु
 
एक
द्वि
बहु
प्रथमा
पूरितः
पूरितौ
पूरिताः
सम्बोधन
पूरित
पूरितौ
पूरिताः
द्वितीया
पूरितम्
पूरितौ
पूरितान्
तृतीया
पूरितेन
पूरिताभ्याम्
पूरितैः
चतुर्थी
पूरिताय
पूरिताभ्याम्
पूरितेभ्यः
पञ्चमी
पूरितात् / पूरिताद्
पूरिताभ्याम्
पूरितेभ्यः
षष्ठी
पूरितस्य
पूरितयोः
पूरितानाम्
सप्तमी
पूरिते
पूरितयोः
पूरितेषु


अन्याः