पूरयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूरयितव्यः
पूरयितव्यौ
पूरयितव्याः
सम्बोधन
पूरयितव्य
पूरयितव्यौ
पूरयितव्याः
द्वितीया
पूरयितव्यम्
पूरयितव्यौ
पूरयितव्यान्
तृतीया
पूरयितव्येन
पूरयितव्याभ्याम्
पूरयितव्यैः
चतुर्थी
पूरयितव्याय
पूरयितव्याभ्याम्
पूरयितव्येभ्यः
पञ्चमी
पूरयितव्यात् / पूरयितव्याद्
पूरयितव्याभ्याम्
पूरयितव्येभ्यः
षष्ठी
पूरयितव्यस्य
पूरयितव्ययोः
पूरयितव्यानाम्
सप्तमी
पूरयितव्ये
पूरयितव्ययोः
पूरयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूरयितव्यः
पूरयितव्यौ
पूरयितव्याः
सम्बोधन
पूरयितव्य
पूरयितव्यौ
पूरयितव्याः
द्वितीया
पूरयितव्यम्
पूरयितव्यौ
पूरयितव्यान्
तृतीया
पूरयितव्येन
पूरयितव्याभ्याम्
पूरयितव्यैः
चतुर्थी
पूरयितव्याय
पूरयितव्याभ्याम्
पूरयितव्येभ्यः
पञ्चमी
पूरयितव्यात् / पूरयितव्याद्
पूरयितव्याभ्याम्
पूरयितव्येभ्यः
षष्ठी
पूरयितव्यस्य
पूरयितव्ययोः
पूरयितव्यानाम्
सप्तमी
पूरयितव्ये
पूरयितव्ययोः
पूरयितव्येषु


अन्याः