पूरमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूरमाणः
पूरमाणौ
पूरमाणाः
सम्बोधन
पूरमाण
पूरमाणौ
पूरमाणाः
द्वितीया
पूरमाणम्
पूरमाणौ
पूरमाणान्
तृतीया
पूरमाणेन
पूरमाणाभ्याम्
पूरमाणैः
चतुर्थी
पूरमाणाय
पूरमाणाभ्याम्
पूरमाणेभ्यः
पञ्चमी
पूरमाणात् / पूरमाणाद्
पूरमाणाभ्याम्
पूरमाणेभ्यः
षष्ठी
पूरमाणस्य
पूरमाणयोः
पूरमाणानाम्
सप्तमी
पूरमाणे
पूरमाणयोः
पूरमाणेषु
 
एक
द्वि
बहु
प्रथमा
पूरमाणः
पूरमाणौ
पूरमाणाः
सम्बोधन
पूरमाण
पूरमाणौ
पूरमाणाः
द्वितीया
पूरमाणम्
पूरमाणौ
पूरमाणान्
तृतीया
पूरमाणेन
पूरमाणाभ्याम्
पूरमाणैः
चतुर्थी
पूरमाणाय
पूरमाणाभ्याम्
पूरमाणेभ्यः
पञ्चमी
पूरमाणात् / पूरमाणाद्
पूरमाणाभ्याम्
पूरमाणेभ्यः
षष्ठी
पूरमाणस्य
पूरमाणयोः
पूरमाणानाम्
सप्तमी
पूरमाणे
पूरमाणयोः
पूरमाणेषु


अन्याः