पूरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूरणीयः
पूरणीयौ
पूरणीयाः
सम्बोधन
पूरणीय
पूरणीयौ
पूरणीयाः
द्वितीया
पूरणीयम्
पूरणीयौ
पूरणीयान्
तृतीया
पूरणीयेन
पूरणीयाभ्याम्
पूरणीयैः
चतुर्थी
पूरणीयाय
पूरणीयाभ्याम्
पूरणीयेभ्यः
पञ्चमी
पूरणीयात् / पूरणीयाद्
पूरणीयाभ्याम्
पूरणीयेभ्यः
षष्ठी
पूरणीयस्य
पूरणीययोः
पूरणीयानाम्
सप्तमी
पूरणीये
पूरणीययोः
पूरणीयेषु
 
एक
द्वि
बहु
प्रथमा
पूरणीयः
पूरणीयौ
पूरणीयाः
सम्बोधन
पूरणीय
पूरणीयौ
पूरणीयाः
द्वितीया
पूरणीयम्
पूरणीयौ
पूरणीयान्
तृतीया
पूरणीयेन
पूरणीयाभ्याम्
पूरणीयैः
चतुर्थी
पूरणीयाय
पूरणीयाभ्याम्
पूरणीयेभ्यः
पञ्चमी
पूरणीयात् / पूरणीयाद्
पूरणीयाभ्याम्
पूरणीयेभ्यः
षष्ठी
पूरणीयस्य
पूरणीययोः
पूरणीयानाम्
सप्तमी
पूरणीये
पूरणीययोः
पूरणीयेषु


अन्याः