पूरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूरकः
पूरकौ
पूरकाः
सम्बोधन
पूरक
पूरकौ
पूरकाः
द्वितीया
पूरकम्
पूरकौ
पूरकान्
तृतीया
पूरकेण
पूरकाभ्याम्
पूरकैः
चतुर्थी
पूरकाय
पूरकाभ्याम्
पूरकेभ्यः
पञ्चमी
पूरकात् / पूरकाद्
पूरकाभ्याम्
पूरकेभ्यः
षष्ठी
पूरकस्य
पूरकयोः
पूरकाणाम्
सप्तमी
पूरके
पूरकयोः
पूरकेषु
 
एक
द्वि
बहु
प्रथमा
पूरकः
पूरकौ
पूरकाः
सम्बोधन
पूरक
पूरकौ
पूरकाः
द्वितीया
पूरकम्
पूरकौ
पूरकान्
तृतीया
पूरकेण
पूरकाभ्याम्
पूरकैः
चतुर्थी
पूरकाय
पूरकाभ्याम्
पूरकेभ्यः
पञ्चमी
पूरकात् / पूरकाद्
पूरकाभ्याम्
पूरकेभ्यः
षष्ठी
पूरकस्य
पूरकयोः
पूरकाणाम्
सप्तमी
पूरके
पूरकयोः
पूरकेषु


अन्याः