पूयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूयितव्यः
पूयितव्यौ
पूयितव्याः
सम्बोधन
पूयितव्य
पूयितव्यौ
पूयितव्याः
द्वितीया
पूयितव्यम्
पूयितव्यौ
पूयितव्यान्
तृतीया
पूयितव्येन
पूयितव्याभ्याम्
पूयितव्यैः
चतुर्थी
पूयितव्याय
पूयितव्याभ्याम्
पूयितव्येभ्यः
पञ्चमी
पूयितव्यात् / पूयितव्याद्
पूयितव्याभ्याम्
पूयितव्येभ्यः
षष्ठी
पूयितव्यस्य
पूयितव्ययोः
पूयितव्यानाम्
सप्तमी
पूयितव्ये
पूयितव्ययोः
पूयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पूयितव्यः
पूयितव्यौ
पूयितव्याः
सम्बोधन
पूयितव्य
पूयितव्यौ
पूयितव्याः
द्वितीया
पूयितव्यम्
पूयितव्यौ
पूयितव्यान्
तृतीया
पूयितव्येन
पूयितव्याभ्याम्
पूयितव्यैः
चतुर्थी
पूयितव्याय
पूयितव्याभ्याम्
पूयितव्येभ्यः
पञ्चमी
पूयितव्यात् / पूयितव्याद्
पूयितव्याभ्याम्
पूयितव्येभ्यः
षष्ठी
पूयितव्यस्य
पूयितव्ययोः
पूयितव्यानाम्
सप्तमी
पूयितव्ये
पूयितव्ययोः
पूयितव्येषु


अन्याः