पूयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूयमानः
पूयमानौ
पूयमानाः
सम्बोधन
पूयमान
पूयमानौ
पूयमानाः
द्वितीया
पूयमानम्
पूयमानौ
पूयमानान्
तृतीया
पूयमानेन
पूयमानाभ्याम्
पूयमानैः
चतुर्थी
पूयमानाय
पूयमानाभ्याम्
पूयमानेभ्यः
पञ्चमी
पूयमानात् / पूयमानाद्
पूयमानाभ्याम्
पूयमानेभ्यः
षष्ठी
पूयमानस्य
पूयमानयोः
पूयमानानाम्
सप्तमी
पूयमाने
पूयमानयोः
पूयमानेषु
 
एक
द्वि
बहु
प्रथमा
पूयमानः
पूयमानौ
पूयमानाः
सम्बोधन
पूयमान
पूयमानौ
पूयमानाः
द्वितीया
पूयमानम्
पूयमानौ
पूयमानान्
तृतीया
पूयमानेन
पूयमानाभ्याम्
पूयमानैः
चतुर्थी
पूयमानाय
पूयमानाभ्याम्
पूयमानेभ्यः
पञ्चमी
पूयमानात् / पूयमानाद्
पूयमानाभ्याम्
पूयमानेभ्यः
षष्ठी
पूयमानस्य
पूयमानयोः
पूयमानानाम्
सप्तमी
पूयमाने
पूयमानयोः
पूयमानेषु


अन्याः