पूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूतः
पूतौ
पूताः
सम्बोधन
पूत
पूतौ
पूताः
द्वितीया
पूतम्
पूतौ
पूतान्
तृतीया
पूतेन
पूताभ्याम्
पूतैः
चतुर्थी
पूताय
पूताभ्याम्
पूतेभ्यः
पञ्चमी
पूतात् / पूताद्
पूताभ्याम्
पूतेभ्यः
षष्ठी
पूतस्य
पूतयोः
पूतानाम्
सप्तमी
पूते
पूतयोः
पूतेषु
 
एक
द्वि
बहु
प्रथमा
पूतः
पूतौ
पूताः
सम्बोधन
पूत
पूतौ
पूताः
द्वितीया
पूतम्
पूतौ
पूतान्
तृतीया
पूतेन
पूताभ्याम्
पूतैः
चतुर्थी
पूताय
पूताभ्याम्
पूतेभ्यः
पञ्चमी
पूतात् / पूताद्
पूताभ्याम्
पूतेभ्यः
षष्ठी
पूतस्य
पूतयोः
पूतानाम्
सप्तमी
पूते
पूतयोः
पूतेषु


अन्याः