पूजयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूजयमानः
पूजयमानौ
पूजयमानाः
सम्बोधन
पूजयमान
पूजयमानौ
पूजयमानाः
द्वितीया
पूजयमानम्
पूजयमानौ
पूजयमानान्
तृतीया
पूजयमानेन
पूजयमानाभ्याम्
पूजयमानैः
चतुर्थी
पूजयमानाय
पूजयमानाभ्याम्
पूजयमानेभ्यः
पञ्चमी
पूजयमानात् / पूजयमानाद्
पूजयमानाभ्याम्
पूजयमानेभ्यः
षष्ठी
पूजयमानस्य
पूजयमानयोः
पूजयमानानाम्
सप्तमी
पूजयमाने
पूजयमानयोः
पूजयमानेषु
 
एक
द्वि
बहु
प्रथमा
पूजयमानः
पूजयमानौ
पूजयमानाः
सम्बोधन
पूजयमान
पूजयमानौ
पूजयमानाः
द्वितीया
पूजयमानम्
पूजयमानौ
पूजयमानान्
तृतीया
पूजयमानेन
पूजयमानाभ्याम्
पूजयमानैः
चतुर्थी
पूजयमानाय
पूजयमानाभ्याम्
पूजयमानेभ्यः
पञ्चमी
पूजयमानात् / पूजयमानाद्
पूजयमानाभ्याम्
पूजयमानेभ्यः
षष्ठी
पूजयमानस्य
पूजयमानयोः
पूजयमानानाम्
सप्तमी
पूजयमाने
पूजयमानयोः
पूजयमानेषु


अन्याः