पुस्तयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुस्तयितव्यः
पुस्तयितव्यौ
पुस्तयितव्याः
सम्बोधन
पुस्तयितव्य
पुस्तयितव्यौ
पुस्तयितव्याः
द्वितीया
पुस्तयितव्यम्
पुस्तयितव्यौ
पुस्तयितव्यान्
तृतीया
पुस्तयितव्येन
पुस्तयितव्याभ्याम्
पुस्तयितव्यैः
चतुर्थी
पुस्तयितव्याय
पुस्तयितव्याभ्याम्
पुस्तयितव्येभ्यः
पञ्चमी
पुस्तयितव्यात् / पुस्तयितव्याद्
पुस्तयितव्याभ्याम्
पुस्तयितव्येभ्यः
षष्ठी
पुस्तयितव्यस्य
पुस्तयितव्ययोः
पुस्तयितव्यानाम्
सप्तमी
पुस्तयितव्ये
पुस्तयितव्ययोः
पुस्तयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुस्तयितव्यः
पुस्तयितव्यौ
पुस्तयितव्याः
सम्बोधन
पुस्तयितव्य
पुस्तयितव्यौ
पुस्तयितव्याः
द्वितीया
पुस्तयितव्यम्
पुस्तयितव्यौ
पुस्तयितव्यान्
तृतीया
पुस्तयितव्येन
पुस्तयितव्याभ्याम्
पुस्तयितव्यैः
चतुर्थी
पुस्तयितव्याय
पुस्तयितव्याभ्याम्
पुस्तयितव्येभ्यः
पञ्चमी
पुस्तयितव्यात् / पुस्तयितव्याद्
पुस्तयितव्याभ्याम्
पुस्तयितव्येभ्यः
षष्ठी
पुस्तयितव्यस्य
पुस्तयितव्ययोः
पुस्तयितव्यानाम्
सप्तमी
पुस्तयितव्ये
पुस्तयितव्ययोः
पुस्तयितव्येषु


अन्याः