पुस्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुस्तनीयः
पुस्तनीयौ
पुस्तनीयाः
सम्बोधन
पुस्तनीय
पुस्तनीयौ
पुस्तनीयाः
द्वितीया
पुस्तनीयम्
पुस्तनीयौ
पुस्तनीयान्
तृतीया
पुस्तनीयेन
पुस्तनीयाभ्याम्
पुस्तनीयैः
चतुर्थी
पुस्तनीयाय
पुस्तनीयाभ्याम्
पुस्तनीयेभ्यः
पञ्चमी
पुस्तनीयात् / पुस्तनीयाद्
पुस्तनीयाभ्याम्
पुस्तनीयेभ्यः
षष्ठी
पुस्तनीयस्य
पुस्तनीययोः
पुस्तनीयानाम्
सप्तमी
पुस्तनीये
पुस्तनीययोः
पुस्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
पुस्तनीयः
पुस्तनीयौ
पुस्तनीयाः
सम्बोधन
पुस्तनीय
पुस्तनीयौ
पुस्तनीयाः
द्वितीया
पुस्तनीयम्
पुस्तनीयौ
पुस्तनीयान्
तृतीया
पुस्तनीयेन
पुस्तनीयाभ्याम्
पुस्तनीयैः
चतुर्थी
पुस्तनीयाय
पुस्तनीयाभ्याम्
पुस्तनीयेभ्यः
पञ्चमी
पुस्तनीयात् / पुस्तनीयाद्
पुस्तनीयाभ्याम्
पुस्तनीयेभ्यः
षष्ठी
पुस्तनीयस्य
पुस्तनीययोः
पुस्तनीयानाम्
सप्तमी
पुस्तनीये
पुस्तनीययोः
पुस्तनीयेषु


अन्याः