पुष्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुष्पितव्यः
पुष्पितव्यौ
पुष्पितव्याः
सम्बोधन
पुष्पितव्य
पुष्पितव्यौ
पुष्पितव्याः
द्वितीया
पुष्पितव्यम्
पुष्पितव्यौ
पुष्पितव्यान्
तृतीया
पुष्पितव्येन
पुष्पितव्याभ्याम्
पुष्पितव्यैः
चतुर्थी
पुष्पितव्याय
पुष्पितव्याभ्याम्
पुष्पितव्येभ्यः
पञ्चमी
पुष्पितव्यात् / पुष्पितव्याद्
पुष्पितव्याभ्याम्
पुष्पितव्येभ्यः
षष्ठी
पुष्पितव्यस्य
पुष्पितव्ययोः
पुष्पितव्यानाम्
सप्तमी
पुष्पितव्ये
पुष्पितव्ययोः
पुष्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुष्पितव्यः
पुष्पितव्यौ
पुष्पितव्याः
सम्बोधन
पुष्पितव्य
पुष्पितव्यौ
पुष्पितव्याः
द्वितीया
पुष्पितव्यम्
पुष्पितव्यौ
पुष्पितव्यान्
तृतीया
पुष्पितव्येन
पुष्पितव्याभ्याम्
पुष्पितव्यैः
चतुर्थी
पुष्पितव्याय
पुष्पितव्याभ्याम्
पुष्पितव्येभ्यः
पञ्चमी
पुष्पितव्यात् / पुष्पितव्याद्
पुष्पितव्याभ्याम्
पुष्पितव्येभ्यः
षष्ठी
पुष्पितव्यस्य
पुष्पितव्ययोः
पुष्पितव्यानाम्
सप्तमी
पुष्पितव्ये
पुष्पितव्ययोः
पुष्पितव्येषु


अन्याः